Original

निरता येन भावेन तत्र मे शृणु कारणम् ।सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर ॥ ५ ॥

Segmented

निरता येन भावेन तत्र मे शृणु कारणम् सम्यक् च अयम् अनुप्रश्नः त्वया उक्तवान् च युधिष्ठिर

Analysis

Word Lemma Parse
निरता निरम् pos=va,g=m,c=1,n=p,f=part
येन यद् pos=n,g=m,c=3,n=s
भावेन भाव pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
कारणम् कारण pos=n,g=n,c=2,n=s
सम्यक् सम्यक् pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अनुप्रश्नः अनुप्रश्न pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s