Original

भीष्म उवाच ।समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे ।संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते ॥ ४ ॥

Segmented

भीष्म उवाच समृद्धे वा अ समृद्धे वा शुभे वा यदि वा अशुभे संसारे ऽस्मिन् समाजाताः प्राणिनः पृथिवीपते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समृद्धे समृध् pos=va,g=m,c=7,n=s,f=part
वा वा pos=i
pos=i
समृद्धे समृध् pos=va,g=m,c=7,n=s,f=part
वा वा pos=i
शुभे शुभ pos=a,g=m,c=7,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभे अशुभ pos=a,g=m,c=7,n=s
संसारे संसार pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
समाजाताः समाजन् pos=va,g=m,c=1,n=p,f=part
प्राणिनः प्राणिन् pos=n,g=m,c=1,n=p
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s