Original

कर्मणा तेन चैवाहं सुखाशामिह लक्षये ।तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ॥ २८ ॥

Segmented

कर्मणा तेन च एव अहम् सुख-आशाम् इह लक्षये तत् श्रोतुम् अहम् इच्छामि त्वत्तः श्रेयः तपोधनैः

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
सुख सुख pos=n,comp=y
आशाम् आशा pos=n,g=f,c=2,n=s
इह इह pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
तपोधनैः तपोधन pos=a,g=m,c=8,n=s