Original

सकृज्जातिगुणोपेतः संगत्या गृहमागतः ।अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः ॥ २७ ॥

Segmented

सकृत् जाति-गुण-उपेतः संगत्या गृहम् आगतः अतिथिः पूजितो ब्रह्मन् तेन माम् न अजहात् स्मृतिः

Analysis

Word Lemma Parse
सकृत् सकृत् pos=i
जाति जाति pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
संगत्या संगति pos=n,g=f,c=3,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
अतिथिः अतिथि pos=n,g=m,c=1,n=s
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
तेन तेन pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
अजहात् हा pos=v,p=3,n=s,l=lan
स्मृतिः स्मृति pos=n,g=f,c=1,n=s