Original

शुभानामपि जानामि कृतानां कर्मणां फलम् ।माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया ॥ २६ ॥

Segmented

शुभानाम् अपि जानामि कृतानाम् कर्मणाम् फलम् माता च पूजिता वृद्धा ब्राह्मणः च अर्चितः मया

Analysis

Word Lemma Parse
शुभानाम् शुभ pos=a,g=n,c=6,n=p
अपि अपि pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
कृतानाम् कृ pos=va,g=n,c=6,n=p,f=part
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
फलम् फल pos=n,g=n,c=2,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
पूजिता पूजय् pos=va,g=f,c=1,n=s,f=part
वृद्धा वृद्ध pos=a,g=f,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s