Original

नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया ।स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम् ॥ २५ ॥

Segmented

नृशंस-गुण-भूयिष्ठम् पुरा कर्म कृतम् मया स्मृत्वा तद् अनुतप्ये ऽहम् त्यक्त्वा प्रियम् इव आत्मजम्

Analysis

Word Lemma Parse
नृशंस नृशंस pos=a,comp=y
गुण गुण pos=n,comp=y
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
पुरा पुरा pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
स्मृत्वा स्मृ pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अनुतप्ये अनुतप् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
त्यक्त्वा त्यज् pos=vi
प्रियम् प्रिय pos=a,g=m,c=2,n=s
इव इव pos=i
आत्मजम् आत्मज pos=n,g=m,c=2,n=s