Original

ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः ।त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ॥ २४ ॥

Segmented

ईर्ष्युः पर-सुखम् दृष्ट्वा आततायी अ बुभूषकः त्रिवर्ग-हन्ता च अन्येषाम् आत्म-काम-अनुवर्तकः

Analysis

Word Lemma Parse
ईर्ष्युः ईर्ष्यु pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
आततायी आततायिन् pos=a,g=m,c=1,n=s
pos=i
बुभूषकः बुभूषक pos=a,g=m,c=1,n=s
त्रिवर्ग त्रिवर्ग pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
आत्म आत्मन् pos=n,comp=y
काम काम pos=n,comp=y
अनुवर्तकः अनुवर्तक pos=a,g=m,c=1,n=s