Original

गुप्तं शरणमाश्रित्य भयेषु शरणागताः ।अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः ॥ २२ ॥

Segmented

गुप्तम् शरणम् आश्रित्य भयेषु शरण-आगताः अकस्मात् नः भयात् त्यक्ता न च त्राता अभय-एषिणः

Analysis

Word Lemma Parse
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
शरणम् शरण pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
भयेषु भय pos=n,g=n,c=7,n=p
शरण शरण pos=n,comp=y
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
अकस्मात् अकस्मात् pos=i
नः मद् pos=n,g=,c=6,n=p
भयात् भय pos=n,g=n,c=5,n=s
त्यक्ता त्यज् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
त्राता त्रातृ pos=n,g=m,c=1,n=s
अभय अभय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=6,n=s