Original

भृत्यातिथिजनश्चापि गृहे पर्युषितो मया ।मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता ॥ २० ॥

Segmented

भृत्य-अतिथि-जनः च अपि गृहे पर्युषितो मया मात्सर्यात् स्वादु-कामेन नृशंसेन बुभूषता

Analysis

Word Lemma Parse
भृत्य भृत्य pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
गृहे गृह pos=n,g=m,c=7,n=s
पर्युषितो परिवस् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मात्सर्यात् मात्सर्य pos=n,g=n,c=5,n=s
स्वादु स्वादु pos=a,comp=y
कामेन काम pos=n,g=m,c=3,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
बुभूषता बुभूष् pos=va,g=m,c=3,n=s,f=part