Original

वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः ।मिथःकृतोऽपनिधनः परस्वहरणे रतः ॥ १९ ॥

Segmented

वाच्-तीक्ष्णः निकृति-प्रज्ञः मोष्टा विश्वस्य सर्वशः मिथस् कृतः ऽपनिधनः पर-स्व-हरणे रतः

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
निकृति निकृति pos=n,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
मोष्टा मोष्टृ pos=n,g=m,c=1,n=s
विश्वस्य विश्व pos=n,g=n,c=6,n=s
सर्वशः सर्वशस् pos=i
मिथस् मिथस् pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
ऽपनिधनः अपनिधन pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
स्व स्व pos=n,comp=y
हरणे हरण pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part