Original

अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा ।अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः ॥ १८ ॥

Segmented

अहम् आसम् मनुष्यो वै शूद्रो बहु-धनः पुरा अ ब्रह्मण्यः नृशंसः च कदर्यो वृद्धि-जीवनः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
आसम् अस् pos=v,p=1,n=s,l=lan
मनुष्यो मनुष्य pos=n,g=m,c=1,n=s
वै वै pos=i
शूद्रो शूद्र pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
धनः धन pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
pos=i
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
नृशंसः नृशंस pos=a,g=m,c=1,n=s
pos=i
कदर्यो कदर्य pos=a,g=m,c=1,n=s
वृद्धि वृद्धि pos=n,comp=y
जीवनः जीवन pos=n,g=m,c=1,n=s