Original

इहापि विषयः सर्वो यथादेहं प्रवर्तितः ।मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ॥ १७ ॥

Segmented

इह अपि विषयः सर्वो यथा देहम् प्रवर्तितः मानुषाः तिर्यगाः च एव पृथक् भोगाः विशेषतः

Analysis

Word Lemma Parse
इह इह pos=i
अपि अपि pos=i
विषयः विषय pos=n,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
यथा यथा pos=i
देहम् देह pos=n,g=m,c=2,n=s
प्रवर्तितः प्रवर्तय् pos=va,g=m,c=1,n=s,f=part
मानुषाः मानुष pos=a,g=m,c=1,n=p
तिर्यगाः तिर्यग pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
पृथक् पृथक् pos=i
भोगाः भोग pos=n,g=m,c=1,n=p
विशेषतः विशेषतः pos=i