Original

कीट उवाच ।सर्वत्र निरतो जीव इतीहापि सुखं मम ।चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ॥ १६ ॥

Segmented

कीट उवाच सर्वत्र निरतो जीव इति इह अपि सुखम् मम चेतयामि महा-प्राज्ञैः तस्माद् इच्छामि जीवितुम्

Analysis

Word Lemma Parse
कीट कीट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वत्र सर्वत्र pos=i
निरतो निरम् pos=va,g=m,c=1,n=s,f=part
जीव जीव pos=n,g=m,c=1,n=s
इति इति pos=i
इह इह pos=i
अपि अपि pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
चेतयामि चेतय् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
जीवितुम् जीव् pos=vi