Original

शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् ।नाभिजानासि कीट त्वं श्रेयो मरणमेव ते ॥ १५ ॥

Segmented

शब्दम् स्पर्शम् रसम् गन्धम् भोगान् च उच्चावचान् बहून् न अभिजानासि कीट त्वम् श्रेयो मरणम् एव ते

Analysis

Word Lemma Parse
शब्दम् शब्द pos=n,g=m,c=2,n=s
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
रसम् रस pos=n,g=m,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
भोगान् भोग pos=n,g=m,c=2,n=p
pos=i
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
pos=i
अभिजानासि अभिज्ञा pos=v,p=2,n=s,l=lat
कीट कीट pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s