Original

भीष्म उवाच ।इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव ।मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ॥ १४ ॥

Segmented

भीष्म उवाच इति उक्तवान् स तु तम् प्राह कुतः कीट सुखम् तव मरणम् ते सुखम् मन्ये तिर्यग्योनौ हि वर्तसे

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
कुतः कुतस् pos=i
कीट कीट pos=n,g=m,c=8,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
मरणम् मरण pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तिर्यग्योनौ तिर्यग्योनि pos=n,g=f,c=7,n=s
हि हि pos=i
वर्तसे वृत् pos=v,p=2,n=s,l=lat