Original

दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् ।अतो भीतः पलायामि गच्छेयं नासुखं सुखात् ॥ १३ ॥

Segmented

दुःखम् हि मृत्युः भूतानाम् जीवितम् च सु दुर्लभम् अतो भीतः पलायामि गच्छेयम् न असुखम् सुखात्

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=1,n=s
हि हि pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
अतो अतस् pos=i
भीतः भी pos=va,g=m,c=1,n=s,f=part
पलायामि पलाय् pos=v,p=1,n=s,l=lat
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
pos=i
असुखम् असुख pos=n,g=n,c=2,n=s
सुखात् सुख pos=n,g=n,c=5,n=s