Original

सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना ।तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात् ॥ १२ ॥

Segmented

सोढुम् अस्मद्विधेन एष न शक्यः कीट-योनिना तस्माद् अपक्रमामि एष भयाद् अस्मात् सु दारुणात्

Analysis

Word Lemma Parse
सोढुम् सह् pos=vi
अस्मद्विधेन अस्मद्विध pos=a,g=m,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
pos=i
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
कीट कीट pos=n,comp=y
योनिना योनि pos=n,g=m,c=3,n=s
तस्माद् तस्मात् pos=i
अपक्रमामि अपक्रम् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
भयाद् भय pos=n,g=n,c=5,n=s
अस्मात् इदम् pos=n,g=n,c=5,n=s
सु सु pos=i
दारुणात् दारुण pos=a,g=n,c=5,n=s