Original

श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् ।वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो ।नृणां च संवाहयतां श्रूयते विविधः स्वनः ॥ ११ ॥

Segmented

श्वसताम् च शृणोमि एवम् गो पुत्राणाम् प्रचोद्यताम् वहताम् सु महा-भारम् संनिकर्षे स्वनम् प्रभो नृणाम् च संवाहयताम् श्रूयते विविधः स्वनः

Analysis

Word Lemma Parse
श्वसताम् श्वस् pos=va,g=m,c=6,n=p,f=part
pos=i
शृणोमि श्रु pos=v,p=1,n=s,l=lat
एवम् एवम् pos=i
गो गो pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
प्रचोद्यताम् प्रचोदय् pos=v,p=3,n=s,l=lot
वहताम् वह् pos=va,g=m,c=6,n=p,f=part
सु सु pos=i
महा महत् pos=a,comp=y
भारम् भार pos=n,g=m,c=2,n=s
संनिकर्षे संनिकर्ष pos=n,g=m,c=7,n=s
स्वनम् स्वन pos=n,g=m,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
pos=i
संवाहयताम् संवाहय् pos=va,g=m,c=6,n=p,f=part
श्रूयते श्रु pos=v,p=3,n=s,l=lat
विविधः विविध pos=a,g=m,c=1,n=s
स्वनः स्वन pos=n,g=m,c=1,n=s