Original

कीट उवाच ।शकटस्यास्य महतो घोषं श्रुत्वा भयं मम ।आगतं वै महाबुद्धे स्वन एष हि दारुणः ।श्रूयते न स मां हन्यादिति तस्मादपाक्रमे ॥ १० ॥

Segmented

कीट उवाच शकटस्य अस्य महतो घोषम् श्रुत्वा भयम् मम आगतम् वै महा-बुद्धे स्वन एष हि दारुणः श्रूयते न स माम् हन्याद् इति तस्माद् अपाक्रमे

Analysis

Word Lemma Parse
कीट कीट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शकटस्य शकट pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
महतो महत् pos=a,g=n,c=6,n=s
घोषम् घोष pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
भयम् भय pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
महा महत् pos=a,comp=y
बुद्धे बुद्धि pos=n,g=m,c=8,n=s
स्वन स्वन pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
तस्माद् तस्मात् pos=i
अपाक्रमे अपक्रम् pos=v,p=1,n=s,l=lan