Original

युधिष्ठिर उवाच ।अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे ।कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच अकामाः च स कामाः च हता ये अस्मिन् महा-आहवे काम् योनिम् प्रतिपन्नाः ते तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अकामाः अकाम pos=a,g=m,c=1,n=p
pos=i
pos=i
कामाः काम pos=n,g=m,c=1,n=p
pos=i
हता हन् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
अस्मिन् इदम् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
काम् pos=n,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
प्रतिपन्नाः प्रतिपद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s