Original

विवर्जने तु बहवो गुणाः कौरवनन्दन ।ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ॥ ९ ॥

Segmented

विवर्जने तु बहवो गुणाः कौरव-नन्दन ये भवन्ति मनुष्याणाम् तान् मे निगदतः शृणु

Analysis

Word Lemma Parse
विवर्जने विवर्जन pos=n,g=n,c=7,n=s
तु तु pos=i
बहवो बहु pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
कौरव कौरव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
तान् तद् pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot