Original

सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां ददाति च ।न भक्षोऽभ्यधिकः कश्चिन्मांसादस्ति परंतप ॥ ८ ॥

Segmented

सद्यो वर्धयति प्राणान् पुष्टिम् अग्र्याम् ददाति च न भक्षो ऽभ्यधिकः कश्चिद् मांसात् अस्ति परंतप

Analysis

Word Lemma Parse
सद्यो सद्यस् pos=i
वर्धयति वर्धय् pos=v,p=3,n=s,l=lat
प्राणान् प्राण pos=n,g=m,c=2,n=p
पुष्टिम् पुष्टि pos=n,g=f,c=2,n=s
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
pos=i
pos=i
भक्षो भक्ष pos=n,g=m,c=1,n=s
ऽभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मांसात् मांस pos=n,g=m,c=5,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s