Original

क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये ।अध्वना कर्शितानां च न मांसाद्विद्यते परम् ॥ ७ ॥

Segmented

क्षत-क्षीण-अभितप्तानाम् ग्राम्यधर्म-रताः च ये अध्वना कर्शितानाम् च न मांसाद् विद्यते परम्

Analysis

Word Lemma Parse
क्षत क्षन् pos=va,comp=y,f=part
क्षीण क्षि pos=va,comp=y,f=part
अभितप्तानाम् अभितप् pos=va,g=m,c=6,n=p,f=part
ग्राम्यधर्म ग्राम्यधर्म pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
अध्वना अध्वन् pos=n,g=m,c=3,n=s
कर्शितानाम् कर्शय् pos=va,g=m,c=6,n=p,f=part
pos=i
pos=i
मांसाद् मांस pos=n,g=n,c=5,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s