Original

भीष्म उवाच ।एवमेतन्महाबाहो यथा वदसि भारत ।न मांसात्परमत्रान्यद्रसतो विद्यते भुवि ॥ ६ ॥

Segmented

भीष्म उवाच एवम् एतत् महा-बाहो यथा वदसि भारत न मांसात् परम् अत्र अन्यत् रसतो विद्यते भुवि

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
pos=i
मांसात् मांस pos=n,g=n,c=5,n=s
परम् परम् pos=i
अत्र अत्र pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
रसतो रस pos=n,g=m,c=5,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s