Original

एतत्फलमहिंसाया भूयश्च कुरुपुंगव ।न हि शक्या गुणा वक्तुमिह वर्षशतैरपि ॥ ४१ ॥

Segmented

एतत् फलम् अहिंसाया भूयस् च कुरु-पुंगवैः न हि शक्या गुणा वक्तुम् इह वर्ष-शतैः अपि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
अहिंसाया अहिंसा pos=n,g=f,c=6,n=s
भूयस् भूयस् pos=i
pos=i
कुरु कुरु pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
शक्या शक्य pos=a,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
वक्तुम् वच् pos=vi
इह इह pos=i
वर्ष वर्ष pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i