Original

तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणेऽपि वा ।भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ॥ ४ ॥

Segmented

तद् इच्छामि गुणान् श्रोतुम् मांसस्य अ भक्षणे ऽपि वा भक्षणे च एव ये दोषाः तान् च एव पुरुष-ऋषभ

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
गुणान् गुण pos=n,g=m,c=2,n=p
श्रोतुम् श्रु pos=vi
मांसस्य मांस pos=n,g=n,c=6,n=s
pos=i
भक्षणे भक्षण pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
वा वा pos=i
भक्षणे भक्षण pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
दोषाः दोष pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s