Original

सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम् ।सर्वदानफलं वापि नैतत्तुल्यमहिंसया ॥ ३९ ॥

Segmented

सर्व-यज्ञेषु वा दानम् सर्व-तीर्थेषु च आप्लुतम् सर्व-दान-फलम् वा अपि न एतत् तुल्यम् अहिंसया

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
वा वा pos=i
दानम् दान pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
pos=i
आप्लुतम् आप्लुत pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
दान दान pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
अहिंसया अहिंसा pos=n,g=f,c=3,n=s