Original

येन येन शरीरेण यद्यत्कर्म करोति यः ।तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥ ३६ ॥

Segmented

येन येन शरीरेण यद् यत् कर्म करोति यः तेन तेन शरीरेण तत् तत् फलम् उपाश्नुते

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat