Original

घातको वध्यते नित्यं तथा वध्येत बन्धकः ।आक्रोष्टाक्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते ॥ ३५ ॥

Segmented

घातको वध्यते नित्यम् तथा वध्येत बन्धकः आक्रोष्टा आक्रुश्यते राजन् द्वेष्टा द्वेष्य-त्वम् आप्नुते

Analysis

Word Lemma Parse
घातको घातक pos=a,g=m,c=1,n=s
वध्यते वध् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
तथा तथा pos=i
वध्येत वध् pos=v,p=3,n=s,l=vidhilin
बन्धकः बन्धक pos=n,g=m,c=1,n=s
आक्रोष्टा आक्रोष्टृ pos=n,g=m,c=1,n=s
आक्रुश्यते आक्रुश् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
द्वेष्य द्विष् pos=va,comp=y,f=krtya
त्वम् त्व pos=n,g=n,c=2,n=s
आप्नुते आप् pos=v,p=3,n=s,l=lat