Original

मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम् ।एतन्मांसस्य मांसत्वमतो बुध्यस्व भारत ॥ ३४ ॥

Segmented

माम् स भक्षयते यस्माद् भक्षयिष्ये तम् अपि अहम् एतत् मांसस्य मांस-त्वम् अतो बुध्यस्व भारत

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भक्षयते भक्षय् pos=v,p=3,n=s,l=lat
यस्माद् यस्मात् pos=i
भक्षयिष्ये भक्षय् pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
मांसस्य मांस pos=n,g=n,c=6,n=s
मांस मांस pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अतो अतस् pos=i
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s