Original

ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् ।भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः ॥ ३३ ॥

Segmented

ये भक्षयन्ति मांसानि भूतानाम् जीवित-एषिन् भक्ष्यन्ते ते ऽपि तैः भूतैः इति मे न अस्ति संशयः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
भक्षयन्ति भक्षय् pos=v,p=3,n=p,l=lat
मांसानि मांस pos=n,g=n,c=2,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
जीवित जीवित pos=n,comp=y
एषिन् एषिन् pos=a,g=n,c=6,n=p
भक्ष्यन्ते भक्षय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
तैः तद् pos=n,g=n,c=3,n=p
भूतैः भूत pos=n,g=n,c=3,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s