Original

सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् ।स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः ॥ ३२ ॥

Segmented

सर्व-मांसानि यो राजन् यावज्जीवम् न भक्षयेत् स्वर्गे स विपुलम् स्थानम् प्राप्नुयात् न अत्र संशयः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यावज्जीवम् यावज्जीवम् pos=i
pos=i
भक्षयेत् भक्षय् pos=v,p=3,n=s,l=vidhilin
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s