Original

कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः ।आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः ॥ ३० ॥

Segmented

कुम्भीपाके च पच्यन्ते ताम् ताम् योनिम् उपागताः आक्रम्य मारय् च भ्राम्यन्ते वै पुनः पुनः

Analysis

Word Lemma Parse
कुम्भीपाके कुम्भीपाक pos=n,g=m,c=7,n=s
pos=i
पच्यन्ते पच् pos=v,p=3,n=p,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
उपागताः उपागम् pos=va,g=m,c=1,n=p,f=part
आक्रम्य आक्रम् pos=vi
मारय् मारय् pos=va,g=m,c=1,n=p,f=part
pos=i
भ्राम्यन्ते भ्रामय् pos=v,p=3,n=p,l=lat
वै वै pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i