Original

तत्र मे बुद्धिरत्रैव विसर्गे परिमुह्यते ।न मन्ये रसतः किंचिन्मांसतोऽस्तीह किंचन ॥ ३ ॥

Segmented

तत्र मे बुद्धिः अत्र एव विसर्गे परिमुह्यते न मन्ये रसतः किंचिद् मांसात् अस्ति इह किंचन

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
एव एव pos=i
विसर्गे विसर्ग pos=n,g=m,c=7,n=s
परिमुह्यते परिमुह् pos=v,p=3,n=s,l=lat
pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
रसतः रस pos=n,g=m,c=5,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
मांसात् मांस pos=n,g=n,c=5,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s