Original

गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः ।मूत्रश्लेष्मपुरीषाणां स्पर्शैश्च भृशदारुणैः ॥ २८ ॥

Segmented

गर्भ-वासेषु पच्यन्ते क्षार-अम्ल-कटुकैः रसैः मूत्र-श्लेष्म-पुरीषानाम् स्पर्शैः च भृश-दारुणैः

Analysis

Word Lemma Parse
गर्भ गर्भ pos=n,comp=y
वासेषु वास pos=n,g=m,c=7,n=p
पच्यन्ते पच् pos=v,p=3,n=p,l=lat
क्षार क्षार pos=a,comp=y
अम्ल अम्ल pos=a,comp=y
कटुकैः कटुक pos=a,g=m,c=3,n=p
रसैः रस pos=n,g=m,c=3,n=p
मूत्र मूत्र pos=n,comp=y
श्लेष्म श्लेष्मन् pos=n,comp=y
पुरीषानाम् पुरीष pos=n,g=n,c=6,n=p
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
pos=i
भृश भृश pos=a,comp=y
दारुणैः दारुण pos=a,g=m,c=3,n=p