Original

नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः ।मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान् ॥ २४ ॥

Segmented

न एनम् व्याल-मृगाः घ्नन्ति न पिशाचा न राक्षसाः मुच्यन्ते भय-कालेषु मोक्षयन्ति च ये परान्

Analysis

Word Lemma Parse
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
व्याल व्याल pos=n,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
pos=i
पिशाचा पिशाच pos=n,g=m,c=1,n=p
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
भय भय pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
मोक्षयन्ति मोक्षय् pos=v,p=3,n=p,l=lat
pos=i
ये यद् pos=n,g=m,c=1,n=p
परान् पर pos=n,g=m,c=2,n=p