Original

क्षतं च स्खलितं चैव पतितं क्लिष्टमाहतम् ।सर्वभूतानि रक्षन्ति समेषु विषमेषु च ॥ २३ ॥

Segmented

क्षतम् च स्खलितम् च एव पतितम् क्लिष्टम् आहतम् सर्व-भूतानि रक्षन्ति समेषु विषमेषु च

Analysis

Word Lemma Parse
क्षतम् क्षन् pos=va,g=m,c=2,n=s,f=part
pos=i
स्खलितम् स्खल् pos=va,g=m,c=2,n=s,f=part
pos=i
एव एव pos=i
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
क्लिष्टम् क्लिश् pos=va,g=m,c=2,n=s,f=part
आहतम् आहन् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
समेषु सम pos=n,g=n,c=7,n=p
विषमेषु विषम pos=a,g=n,c=7,n=p
pos=i