Original

अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः ॥ २२ ॥

Segmented

अभयम् सर्व-भूतेभ्यः यो ददाति दया-परः अभयम् तस्य भूतानि ददति इति अनुशुश्रुमः

Analysis

Word Lemma Parse
अभयम् अभय pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=4,n=p
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
दया दया pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
अभयम् अभय pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
ददति दा pos=v,p=3,n=p,l=lat
इति इति pos=i
अनुशुश्रुमः अनुश्रु pos=v,p=1,n=p,l=lit