Original

न भयं विद्यते जातु नरस्येह दयावतः ।दयावतामिमे लोकाः परे चापि तपस्विनाम् ॥ २१ ॥

Segmented

न भयम् विद्यते जातु नरस्य इह दयावतः दयावताम् इमे लोकाः परे च अपि तपस्विनाम्

Analysis

Word Lemma Parse
pos=i
भयम् भय pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
जातु जातु pos=i
नरस्य नर pos=n,g=m,c=6,n=s
इह इह pos=i
दयावतः दयावत् pos=a,g=m,c=6,n=s
दयावताम् दयावत् pos=a,g=m,c=6,n=p
इमे इदम् pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p