Original

नापूपान्विविधाकाराञ्शाकानि विविधानि च ।षाडवान्रसयोगांश्च तथेच्छन्ति यथामिषम् ॥ २ ॥

Segmented

न अपूपान् विविध-आकारान् शाकानि विविधानि च षाडवान् रस-योगान् च तथा इच्छन्ति यथा आमिषम्

Analysis

Word Lemma Parse
pos=i
अपूपान् अपूप pos=n,g=m,c=2,n=p
विविध विविध pos=a,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
शाकानि शाक pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
षाडवान् षाडव pos=n,g=m,c=2,n=p
रस रस pos=n,comp=y
योगान् योग pos=n,g=m,c=2,n=p
pos=i
तथा तथा pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
आमिषम् आमिष pos=n,g=n,c=2,n=s