Original

अतो राजर्षयः सर्वे मृगयां यान्ति भारत ।लिप्यन्ते न हि दोषेण न चैतत्पातकं विदुः ॥ १९ ॥

Segmented

अतो राज-ऋषयः सर्वे मृगयाम् यान्ति भारत लिप्यन्ते न हि दोषेण न च एतत् पातकम् विदुः

Analysis

Word Lemma Parse
अतो अतस् pos=i
राज राजन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मृगयाम् मृगया pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s
लिप्यन्ते लिप् pos=v,p=3,n=p,l=lat
pos=i
हि हि pos=i
दोषेण दोष pos=n,g=m,c=3,n=s
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
पातकम् पातक pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit