Original

आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः ।अगस्त्येन पुरा राजन्मृगया येन पूज्यते ॥ १७ ॥

Segmented

आरण्याः सर्व-दैवत्याः प्रोक्षिताः सर्वशो मृगाः अगस्त्येन पुरा राजन् मृगया येन पूज्यते

Analysis

Word Lemma Parse
आरण्याः आरण्य pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
दैवत्याः दैवत्य pos=a,g=m,c=1,n=p
प्रोक्षिताः प्रोक्ष् pos=va,g=m,c=1,n=p,f=part
सर्वशो सर्वशस् pos=i
मृगाः मृग pos=n,g=m,c=1,n=p
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मृगया मृगया pos=n,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat