Original

क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु ।वीर्येणोपार्जितं मांसं यथा खादन्न दुष्यति ॥ १६ ॥

Segmented

क्षत्रियाणाम् तु यो दृष्टो विधिः तम् अपि मे शृणु वीर्येण उपार्जितम् मांसम् यथा खादन् न दुष्यति

Analysis

Word Lemma Parse
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
विधिः विधि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
वीर्येण वीर्य pos=n,g=n,c=3,n=s
उपार्जितम् उपार्जय् pos=va,g=n,c=2,n=s,f=part
मांसम् मांस pos=n,g=n,c=2,n=s
यथा यथा pos=i
खादन् खाद् pos=va,g=m,c=1,n=s,f=part
pos=i
दुष्यति दुष् pos=v,p=3,n=s,l=lat