Original

यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः ।अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते ॥ १५ ॥

Segmented

यज्ञ-अर्थे पशवः सृष्टा इति अपि श्रूयते श्रुतिः अतो ऽन्यथा प्रवृत्तानाम् राक्षसो विधिः उच्यते

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पशवः पशु pos=n,g=m,c=1,n=p
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
अपि अपि pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
प्रवृत्तानाम् प्रवृत् pos=va,g=m,c=6,n=p,f=part
राक्षसो राक्षस pos=a,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat