Original

पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते ।विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति ॥ १४ ॥

Segmented

पितृ-दैवत-यज्ञेषु प्रोक्षितम् हविः उच्यते विधिना वेद-दृष्टेन तद् भुक्त्वा इह न दुष्यति

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
दैवत दैवत pos=n,comp=y
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
प्रोक्षितम् प्रोक्ष् pos=va,g=n,c=1,n=s,f=part
हविः हविस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
विधिना विधि pos=n,g=m,c=3,n=s
वेद वेद pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
भुक्त्वा भुज् pos=vi
इह इह pos=i
pos=i
दुष्यति दुष् pos=v,p=3,n=s,l=lat