Original

अहिंसालक्षणो धर्म इति वेदविदो विदुः ।यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मवान्नरः ॥ १३ ॥

Segmented

अहिंसा-लक्षणः धर्म इति वेद-विदः विदुः यद् अहिंस्रम् भवेत् कर्म तत् कुर्याद् आत्मवान् नरः

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
यद् यद् pos=n,g=n,c=1,n=s
अहिंस्रम् अहिंस्र pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s