Original

शुक्राच्च तात संभूतिर्मांसस्येह न संशयः ।भक्षणे तु महान्दोषो वधेन सह कल्पते ॥ १२ ॥

Segmented

शुक्रात् च तात संभूतिः मांसस्य इह न संशयः भक्षणे तु महान् दोषो वधेन सह कल्पते

Analysis

Word Lemma Parse
शुक्रात् शुक्र pos=n,g=n,c=5,n=s
pos=i
तात तात pos=n,g=m,c=8,n=s
संभूतिः सम्भूति pos=n,g=f,c=1,n=s
मांसस्य मांस pos=n,g=n,c=6,n=s
इह इह pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
भक्षणे भक्षण pos=n,g=n,c=7,n=s
तु तु pos=i
महान् महत् pos=a,g=m,c=1,n=s
दोषो दोष pos=n,g=m,c=1,n=s
वधेन वध pos=n,g=m,c=3,n=s
सह सह pos=i
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat