Original

न हि प्राणात्प्रियतरं लोके किंचन विद्यते ।तस्माद्दयां नरः कुर्याद्यथात्मनि तथा परे ॥ ११ ॥

Segmented

न हि प्राणात् प्रियतरम् लोके किंचन विद्यते तस्माद् दयाम् नरः कुर्याद् यथा आत्मनि तथा परे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
प्राणात् प्राण pos=n,g=m,c=5,n=s
प्रियतरम् प्रियतर pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तस्माद् तस्मात् pos=i
दयाम् दया pos=n,g=f,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
तथा तथा pos=i
परे पर pos=n,g=m,c=7,n=s