Original

स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति ।नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नरः ॥ १० ॥

Segmented

स्व-मांसम् पर-मांसैः यो विवर्धयितुम् इच्छति न अस्ति क्षुद्रतरः तस्मात् न नृशंसतरो नरः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
पर पर pos=n,comp=y
मांसैः मांस pos=n,g=n,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
विवर्धयितुम् विवर्धय् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
क्षुद्रतरः क्षुद्रतर pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
नृशंसतरो नृशंसतर pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s