Original

युधिष्ठिर उवाच ।इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः ।विसृज्य भक्षान्विविधान्यथा रक्षोगणास्तथा ॥ १ ॥

Segmented

युधिष्ठिर उवाच इमे वै मानवा लोके भृशम् मांसस्य गृद्धिनः विसृज्य भक्षान् विविधान् यथा रक्षः-गणाः तथा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमे इदम् pos=n,g=m,c=1,n=p
वै वै pos=i
मानवा मानव pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
मांसस्य मांस pos=n,g=n,c=6,n=s
गृद्धिनः गृद्धिन् pos=a,g=m,c=1,n=p
विसृज्य विसृज् pos=vi
भक्षान् भक्ष pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
यथा यथा pos=i
रक्षः रक्षस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तथा तथा pos=i